Declension table of ?śiśujana

Deva

MasculineSingularDualPlural
Nominativeśiśujanaḥ śiśujanau śiśujanāḥ
Vocativeśiśujana śiśujanau śiśujanāḥ
Accusativeśiśujanam śiśujanau śiśujanān
Instrumentalśiśujanena śiśujanābhyām śiśujanaiḥ śiśujanebhiḥ
Dativeśiśujanāya śiśujanābhyām śiśujanebhyaḥ
Ablativeśiśujanāt śiśujanābhyām śiśujanebhyaḥ
Genitiveśiśujanasya śiśujanayoḥ śiśujanānām
Locativeśiśujane śiśujanayoḥ śiśujaneṣu

Compound śiśujana -

Adverb -śiśujanam -śiśujanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria