Declension table of ?śiśugandhā

Deva

FeminineSingularDualPlural
Nominativeśiśugandhā śiśugandhe śiśugandhāḥ
Vocativeśiśugandhe śiśugandhe śiśugandhāḥ
Accusativeśiśugandhām śiśugandhe śiśugandhāḥ
Instrumentalśiśugandhayā śiśugandhābhyām śiśugandhābhiḥ
Dativeśiśugandhāyai śiśugandhābhyām śiśugandhābhyaḥ
Ablativeśiśugandhāyāḥ śiśugandhābhyām śiśugandhābhyaḥ
Genitiveśiśugandhāyāḥ śiśugandhayoḥ śiśugandhānām
Locativeśiśugandhāyām śiśugandhayoḥ śiśugandhāsu

Adverb -śiśugandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria