Declension table of ?śiśudeśyā

Deva

FeminineSingularDualPlural
Nominativeśiśudeśyā śiśudeśye śiśudeśyāḥ
Vocativeśiśudeśye śiśudeśye śiśudeśyāḥ
Accusativeśiśudeśyām śiśudeśye śiśudeśyāḥ
Instrumentalśiśudeśyayā śiśudeśyābhyām śiśudeśyābhiḥ
Dativeśiśudeśyāyai śiśudeśyābhyām śiśudeśyābhyaḥ
Ablativeśiśudeśyāyāḥ śiśudeśyābhyām śiśudeśyābhyaḥ
Genitiveśiśudeśyāyāḥ śiśudeśyayoḥ śiśudeśyānām
Locativeśiśudeśyāyām śiśudeśyayoḥ śiśudeśyāsu

Adverb -śiśudeśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria