Declension table of ?śiśudeśya

Deva

NeuterSingularDualPlural
Nominativeśiśudeśyam śiśudeśye śiśudeśyāni
Vocativeśiśudeśya śiśudeśye śiśudeśyāni
Accusativeśiśudeśyam śiśudeśye śiśudeśyāni
Instrumentalśiśudeśyena śiśudeśyābhyām śiśudeśyaiḥ
Dativeśiśudeśyāya śiśudeśyābhyām śiśudeśyebhyaḥ
Ablativeśiśudeśyāt śiśudeśyābhyām śiśudeśyebhyaḥ
Genitiveśiśudeśyasya śiśudeśyayoḥ śiśudeśyānām
Locativeśiśudeśye śiśudeśyayoḥ śiśudeśyeṣu

Compound śiśudeśya -

Adverb -śiśudeśyam -śiśudeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria