Declension table of ?śiśubhūpati

Deva

MasculineSingularDualPlural
Nominativeśiśubhūpatiḥ śiśubhūpatī śiśubhūpatayaḥ
Vocativeśiśubhūpate śiśubhūpatī śiśubhūpatayaḥ
Accusativeśiśubhūpatim śiśubhūpatī śiśubhūpatīn
Instrumentalśiśubhūpatinā śiśubhūpatibhyām śiśubhūpatibhiḥ
Dativeśiśubhūpataye śiśubhūpatibhyām śiśubhūpatibhyaḥ
Ablativeśiśubhūpateḥ śiśubhūpatibhyām śiśubhūpatibhyaḥ
Genitiveśiśubhūpateḥ śiśubhūpatyoḥ śiśubhūpatīnām
Locativeśiśubhūpatau śiśubhūpatyoḥ śiśubhūpatiṣu

Compound śiśubhūpati -

Adverb -śiśubhūpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria