Declension table of ?śiśnodaraparāyaṇā

Deva

FeminineSingularDualPlural
Nominativeśiśnodaraparāyaṇā śiśnodaraparāyaṇe śiśnodaraparāyaṇāḥ
Vocativeśiśnodaraparāyaṇe śiśnodaraparāyaṇe śiśnodaraparāyaṇāḥ
Accusativeśiśnodaraparāyaṇām śiśnodaraparāyaṇe śiśnodaraparāyaṇāḥ
Instrumentalśiśnodaraparāyaṇayā śiśnodaraparāyaṇābhyām śiśnodaraparāyaṇābhiḥ
Dativeśiśnodaraparāyaṇāyai śiśnodaraparāyaṇābhyām śiśnodaraparāyaṇābhyaḥ
Ablativeśiśnodaraparāyaṇāyāḥ śiśnodaraparāyaṇābhyām śiśnodaraparāyaṇābhyaḥ
Genitiveśiśnodaraparāyaṇāyāḥ śiśnodaraparāyaṇayoḥ śiśnodaraparāyaṇānām
Locativeśiśnodaraparāyaṇāyām śiśnodaraparāyaṇayoḥ śiśnodaraparāyaṇāsu

Adverb -śiśnodaraparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria