Declension table of ?śiślikṣu_ā

Deva

FeminineSingularDualPlural
Nominativeśiślikṣu_ā śiślikṣu_e śiślikṣu_āḥ
Vocativeśiślikṣu_e śiślikṣu_e śiślikṣu_āḥ
Accusativeśiślikṣu_ām śiślikṣu_e śiślikṣu_āḥ
Instrumentalśiślikṣu_ayā śiślikṣu_ābhyām śiślikṣu_ābhiḥ
Dativeśiślikṣu_āyai śiślikṣu_ābhyām śiślikṣu_ābhyaḥ
Ablativeśiślikṣu_āyāḥ śiślikṣu_ābhyām śiślikṣu_ābhyaḥ
Genitiveśiślikṣu_āyāḥ śiślikṣu_ayoḥ śiślikṣu_ānām
Locativeśiślikṣu_āyām śiślikṣu_ayoḥ śiślikṣu_āsu

Adverb -śiślikṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria