Declension table of ?śiśiroṣṇavarṣā

Deva

FeminineSingularDualPlural
Nominativeśiśiroṣṇavarṣā śiśiroṣṇavarṣe śiśiroṣṇavarṣāḥ
Vocativeśiśiroṣṇavarṣe śiśiroṣṇavarṣe śiśiroṣṇavarṣāḥ
Accusativeśiśiroṣṇavarṣām śiśiroṣṇavarṣe śiśiroṣṇavarṣāḥ
Instrumentalśiśiroṣṇavarṣayā śiśiroṣṇavarṣābhyām śiśiroṣṇavarṣābhiḥ
Dativeśiśiroṣṇavarṣāyai śiśiroṣṇavarṣābhyām śiśiroṣṇavarṣābhyaḥ
Ablativeśiśiroṣṇavarṣāyāḥ śiśiroṣṇavarṣābhyām śiśiroṣṇavarṣābhyaḥ
Genitiveśiśiroṣṇavarṣāyāḥ śiśiroṣṇavarṣayoḥ śiśiroṣṇavarṣāṇām
Locativeśiśiroṣṇavarṣāyām śiśiroṣṇavarṣayoḥ śiśiroṣṇavarṣāsu

Adverb -śiśiroṣṇavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria