Declension table of ?śiśiratara

Deva

MasculineSingularDualPlural
Nominativeśiśirataraḥ śiśiratarau śiśiratarāḥ
Vocativeśiśiratara śiśiratarau śiśiratarāḥ
Accusativeśiśirataram śiśiratarau śiśiratarān
Instrumentalśiśiratareṇa śiśiratarābhyām śiśirataraiḥ śiśiratarebhiḥ
Dativeśiśiratarāya śiśiratarābhyām śiśiratarebhyaḥ
Ablativeśiśiratarāt śiśiratarābhyām śiśiratarebhyaḥ
Genitiveśiśiratarasya śiśiratarayoḥ śiśiratarāṇām
Locativeśiśiratare śiśiratarayoḥ śiśiratareṣu

Compound śiśiratara -

Adverb -śiśirataram -śiśiratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria