Declension table of ?śiśirartuvarṇana

Deva

NeuterSingularDualPlural
Nominativeśiśirartuvarṇanam śiśirartuvarṇane śiśirartuvarṇanāni
Vocativeśiśirartuvarṇana śiśirartuvarṇane śiśirartuvarṇanāni
Accusativeśiśirartuvarṇanam śiśirartuvarṇane śiśirartuvarṇanāni
Instrumentalśiśirartuvarṇanena śiśirartuvarṇanābhyām śiśirartuvarṇanaiḥ
Dativeśiśirartuvarṇanāya śiśirartuvarṇanābhyām śiśirartuvarṇanebhyaḥ
Ablativeśiśirartuvarṇanāt śiśirartuvarṇanābhyām śiśirartuvarṇanebhyaḥ
Genitiveśiśirartuvarṇanasya śiśirartuvarṇanayoḥ śiśirartuvarṇanānām
Locativeśiśirartuvarṇane śiśirartuvarṇanayoḥ śiśirartuvarṇaneṣu

Compound śiśirartuvarṇana -

Adverb -śiśirartuvarṇanam -śiśirartuvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria