Declension table of ?śiśiramayūkha

Deva

MasculineSingularDualPlural
Nominativeśiśiramayūkhaḥ śiśiramayūkhau śiśiramayūkhāḥ
Vocativeśiśiramayūkha śiśiramayūkhau śiśiramayūkhāḥ
Accusativeśiśiramayūkham śiśiramayūkhau śiśiramayūkhān
Instrumentalśiśiramayūkheṇa śiśiramayūkhābhyām śiśiramayūkhaiḥ śiśiramayūkhebhiḥ
Dativeśiśiramayūkhāya śiśiramayūkhābhyām śiśiramayūkhebhyaḥ
Ablativeśiśiramayūkhāt śiśiramayūkhābhyām śiśiramayūkhebhyaḥ
Genitiveśiśiramayūkhasya śiśiramayūkhayoḥ śiśiramayūkhāṇām
Locativeśiśiramayūkhe śiśiramayūkhayoḥ śiśiramayūkheṣu

Compound śiśiramayūkha -

Adverb -śiśiramayūkham -śiśiramayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria