Declension table of ?śiśiramathitā

Deva

FeminineSingularDualPlural
Nominativeśiśiramathitā śiśiramathite śiśiramathitāḥ
Vocativeśiśiramathite śiśiramathite śiśiramathitāḥ
Accusativeśiśiramathitām śiśiramathite śiśiramathitāḥ
Instrumentalśiśiramathitayā śiśiramathitābhyām śiśiramathitābhiḥ
Dativeśiśiramathitāyai śiśiramathitābhyām śiśiramathitābhyaḥ
Ablativeśiśiramathitāyāḥ śiśiramathitābhyām śiśiramathitābhyaḥ
Genitiveśiśiramathitāyāḥ śiśiramathitayoḥ śiśiramathitānām
Locativeśiśiramathitāyām śiśiramathitayoḥ śiśiramathitāsu

Adverb -śiśiramathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria