Declension table of ?śiśiramāsa

Deva

MasculineSingularDualPlural
Nominativeśiśiramāsaḥ śiśiramāsau śiśiramāsāḥ
Vocativeśiśiramāsa śiśiramāsau śiśiramāsāḥ
Accusativeśiśiramāsam śiśiramāsau śiśiramāsān
Instrumentalśiśiramāsena śiśiramāsābhyām śiśiramāsaiḥ śiśiramāsebhiḥ
Dativeśiśiramāsāya śiśiramāsābhyām śiśiramāsebhyaḥ
Ablativeśiśiramāsāt śiśiramāsābhyām śiśiramāsebhyaḥ
Genitiveśiśiramāsasya śiśiramāsayoḥ śiśiramāsānām
Locativeśiśiramāse śiśiramāsayoḥ śiśiramāseṣu

Compound śiśiramāsa -

Adverb -śiśiramāsam -śiśiramāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria