Declension table of ?śiśirakara

Deva

MasculineSingularDualPlural
Nominativeśiśirakaraḥ śiśirakarau śiśirakarāḥ
Vocativeśiśirakara śiśirakarau śiśirakarāḥ
Accusativeśiśirakaram śiśirakarau śiśirakarān
Instrumentalśiśirakareṇa śiśirakarābhyām śiśirakaraiḥ śiśirakarebhiḥ
Dativeśiśirakarāya śiśirakarābhyām śiśirakarebhyaḥ
Ablativeśiśirakarāt śiśirakarābhyām śiśirakarebhyaḥ
Genitiveśiśirakarasya śiśirakarayoḥ śiśirakarāṇām
Locativeśiśirakare śiśirakarayoḥ śiśirakareṣu

Compound śiśirakara -

Adverb -śiśirakaram -śiśirakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria