Declension table of ?śiśiraghna

Deva

MasculineSingularDualPlural
Nominativeśiśiraghnaḥ śiśiraghnau śiśiraghnāḥ
Vocativeśiśiraghna śiśiraghnau śiśiraghnāḥ
Accusativeśiśiraghnam śiśiraghnau śiśiraghnān
Instrumentalśiśiraghnena śiśiraghnābhyām śiśiraghnaiḥ śiśiraghnebhiḥ
Dativeśiśiraghnāya śiśiraghnābhyām śiśiraghnebhyaḥ
Ablativeśiśiraghnāt śiśiraghnābhyām śiśiraghnebhyaḥ
Genitiveśiśiraghnasya śiśiraghnayoḥ śiśiraghnānām
Locativeśiśiraghne śiśiraghnayoḥ śiśiraghneṣu

Compound śiśiraghna -

Adverb -śiśiraghnam -śiśiraghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria