Declension table of ?śiśiradīdhiti

Deva

MasculineSingularDualPlural
Nominativeśiśiradīdhitiḥ śiśiradīdhitī śiśiradīdhitayaḥ
Vocativeśiśiradīdhite śiśiradīdhitī śiśiradīdhitayaḥ
Accusativeśiśiradīdhitim śiśiradīdhitī śiśiradīdhitīn
Instrumentalśiśiradīdhitinā śiśiradīdhitibhyām śiśiradīdhitibhiḥ
Dativeśiśiradīdhitaye śiśiradīdhitibhyām śiśiradīdhitibhyaḥ
Ablativeśiśiradīdhiteḥ śiśiradīdhitibhyām śiśiradīdhitibhyaḥ
Genitiveśiśiradīdhiteḥ śiśiradīdhityoḥ śiśiradīdhitīnām
Locativeśiśiradīdhitau śiśiradīdhityoḥ śiśiradīdhitiṣu

Compound śiśiradīdhiti -

Adverb -śiśiradīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria