Declension table of ?śiśirātyaya

Deva

MasculineSingularDualPlural
Nominativeśiśirātyayaḥ śiśirātyayau śiśirātyayāḥ
Vocativeśiśirātyaya śiśirātyayau śiśirātyayāḥ
Accusativeśiśirātyayam śiśirātyayau śiśirātyayān
Instrumentalśiśirātyayena śiśirātyayābhyām śiśirātyayaiḥ śiśirātyayebhiḥ
Dativeśiśirātyayāya śiśirātyayābhyām śiśirātyayebhyaḥ
Ablativeśiśirātyayāt śiśirātyayābhyām śiśirātyayebhyaḥ
Genitiveśiśirātyayasya śiśirātyayayoḥ śiśirātyayānām
Locativeśiśirātyaye śiśirātyayayoḥ śiśirātyayeṣu

Compound śiśirātyaya -

Adverb -śiśirātyayam -śiśirātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria