Declension table of ?śiśirāpagama

Deva

MasculineSingularDualPlural
Nominativeśiśirāpagamaḥ śiśirāpagamau śiśirāpagamāḥ
Vocativeśiśirāpagama śiśirāpagamau śiśirāpagamāḥ
Accusativeśiśirāpagamam śiśirāpagamau śiśirāpagamān
Instrumentalśiśirāpagameṇa śiśirāpagamābhyām śiśirāpagamaiḥ śiśirāpagamebhiḥ
Dativeśiśirāpagamāya śiśirāpagamābhyām śiśirāpagamebhyaḥ
Ablativeśiśirāpagamāt śiśirāpagamābhyām śiśirāpagamebhyaḥ
Genitiveśiśirāpagamasya śiśirāpagamayoḥ śiśirāpagamāṇām
Locativeśiśirāpagame śiśirāpagamayoḥ śiśirāpagameṣu

Compound śiśirāpagama -

Adverb -śiśirāpagamam -śiśirāpagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria