Declension table of ?śiśirākṣa

Deva

MasculineSingularDualPlural
Nominativeśiśirākṣaḥ śiśirākṣau śiśirākṣāḥ
Vocativeśiśirākṣa śiśirākṣau śiśirākṣāḥ
Accusativeśiśirākṣam śiśirākṣau śiśirākṣān
Instrumentalśiśirākṣeṇa śiśirākṣābhyām śiśirākṣaiḥ śiśirākṣebhiḥ
Dativeśiśirākṣāya śiśirākṣābhyām śiśirākṣebhyaḥ
Ablativeśiśirākṣāt śiśirākṣābhyām śiśirākṣebhyaḥ
Genitiveśiśirākṣasya śiśirākṣayoḥ śiśirākṣāṇām
Locativeśiśirākṣe śiśirākṣayoḥ śiśirākṣeṣu

Compound śiśirākṣa -

Adverb -śiśirākṣam -śiśirākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria