Declension table of ?śiśirāṃśu_ā

Deva

FeminineSingularDualPlural
Nominativeśiśirāṃśu_ā śiśirāṃśu_e śiśirāṃśu_āḥ
Vocativeśiśirāṃśu_e śiśirāṃśu_e śiśirāṃśu_āḥ
Accusativeśiśirāṃśu_ām śiśirāṃśu_e śiśirāṃśu_āḥ
Instrumentalśiśirāṃśu_ayā śiśirāṃśu_ābhyām śiśirāṃśu_ābhiḥ
Dativeśiśirāṃśu_āyai śiśirāṃśu_ābhyām śiśirāṃśu_ābhyaḥ
Ablativeśiśirāṃśu_āyāḥ śiśirāṃśu_ābhyām śiśirāṃśu_ābhyaḥ
Genitiveśiśirāṃśu_āyāḥ śiśirāṃśu_ayoḥ śiśirāṃśu_ānām
Locativeśiśirāṃśu_āyām śiśirāṃśu_ayoḥ śiśirāṃśu_āsu

Adverb -śiśirāṃśu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria