Declension table of ?śiśirāṃśu

Deva

MasculineSingularDualPlural
Nominativeśiśirāṃśuḥ śiśirāṃśū śiśirāṃśavaḥ
Vocativeśiśirāṃśo śiśirāṃśū śiśirāṃśavaḥ
Accusativeśiśirāṃśum śiśirāṃśū śiśirāṃśūn
Instrumentalśiśirāṃśunā śiśirāṃśubhyām śiśirāṃśubhiḥ
Dativeśiśirāṃśave śiśirāṃśubhyām śiśirāṃśubhyaḥ
Ablativeśiśirāṃśoḥ śiśirāṃśubhyām śiśirāṃśubhyaḥ
Genitiveśiśirāṃśoḥ śiśirāṃśvoḥ śiśirāṃśūnām
Locativeśiśirāṃśau śiśirāṃśvoḥ śiśirāṃśuṣu

Compound śiśirāṃśu -

Adverb -śiśirāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria