Declension table of ?śivotkarṣaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśivotkarṣaprakāśaḥ śivotkarṣaprakāśau śivotkarṣaprakāśāḥ
Vocativeśivotkarṣaprakāśa śivotkarṣaprakāśau śivotkarṣaprakāśāḥ
Accusativeśivotkarṣaprakāśam śivotkarṣaprakāśau śivotkarṣaprakāśān
Instrumentalśivotkarṣaprakāśena śivotkarṣaprakāśābhyām śivotkarṣaprakāśaiḥ śivotkarṣaprakāśebhiḥ
Dativeśivotkarṣaprakāśāya śivotkarṣaprakāśābhyām śivotkarṣaprakāśebhyaḥ
Ablativeśivotkarṣaprakāśāt śivotkarṣaprakāśābhyām śivotkarṣaprakāśebhyaḥ
Genitiveśivotkarṣaprakāśasya śivotkarṣaprakāśayoḥ śivotkarṣaprakāśānām
Locativeśivotkarṣaprakāśe śivotkarṣaprakāśayoḥ śivotkarṣaprakāśeṣu

Compound śivotkarṣaprakāśa -

Adverb -śivotkarṣaprakāśam -śivotkarṣaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria