Declension table of ?śivotkarṣa

Deva

MasculineSingularDualPlural
Nominativeśivotkarṣaḥ śivotkarṣau śivotkarṣāḥ
Vocativeśivotkarṣa śivotkarṣau śivotkarṣāḥ
Accusativeśivotkarṣam śivotkarṣau śivotkarṣān
Instrumentalśivotkarṣeṇa śivotkarṣābhyām śivotkarṣaiḥ śivotkarṣebhiḥ
Dativeśivotkarṣāya śivotkarṣābhyām śivotkarṣebhyaḥ
Ablativeśivotkarṣāt śivotkarṣābhyām śivotkarṣebhyaḥ
Genitiveśivotkarṣasya śivotkarṣayoḥ śivotkarṣāṇām
Locativeśivotkarṣe śivotkarṣayoḥ śivotkarṣeṣu

Compound śivotkarṣa -

Adverb -śivotkarṣam -śivotkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria