Declension table of ?śivopapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśivopapurāṇam śivopapurāṇe śivopapurāṇāni
Vocativeśivopapurāṇa śivopapurāṇe śivopapurāṇāni
Accusativeśivopapurāṇam śivopapurāṇe śivopapurāṇāni
Instrumentalśivopapurāṇena śivopapurāṇābhyām śivopapurāṇaiḥ
Dativeśivopapurāṇāya śivopapurāṇābhyām śivopapurāṇebhyaḥ
Ablativeśivopapurāṇāt śivopapurāṇābhyām śivopapurāṇebhyaḥ
Genitiveśivopapurāṇasya śivopapurāṇayoḥ śivopapurāṇānām
Locativeśivopapurāṇe śivopapurāṇayoḥ śivopapurāṇeṣu

Compound śivopapurāṇa -

Adverb -śivopapurāṇam -śivopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria