Declension table of ?śivetara

Deva

NeuterSingularDualPlural
Nominativeśivetaram śivetare śivetarāṇi
Vocativeśivetara śivetare śivetarāṇi
Accusativeśivetaram śivetare śivetarāṇi
Instrumentalśivetareṇa śivetarābhyām śivetaraiḥ
Dativeśivetarāya śivetarābhyām śivetarebhyaḥ
Ablativeśivetarāt śivetarābhyām śivetarebhyaḥ
Genitiveśivetarasya śivetarayoḥ śivetarāṇām
Locativeśivetare śivetarayoḥ śivetareṣu

Compound śivetara -

Adverb -śivetaram -śivetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria