Declension table of ?śivetara

Deva

MasculineSingularDualPlural
Nominativeśivetaraḥ śivetarau śivetarāḥ
Vocativeśivetara śivetarau śivetarāḥ
Accusativeśivetaram śivetarau śivetarān
Instrumentalśivetareṇa śivetarābhyām śivetaraiḥ śivetarebhiḥ
Dativeśivetarāya śivetarābhyām śivetarebhyaḥ
Ablativeśivetarāt śivetarābhyām śivetarebhyaḥ
Genitiveśivetarasya śivetarayoḥ śivetarāṇām
Locativeśivetare śivetarayoḥ śivetareṣu

Compound śivetara -

Adverb -śivetaram -śivetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria