Declension table of ?śiveṣṭā

Deva

FeminineSingularDualPlural
Nominativeśiveṣṭā śiveṣṭe śiveṣṭāḥ
Vocativeśiveṣṭe śiveṣṭe śiveṣṭāḥ
Accusativeśiveṣṭām śiveṣṭe śiveṣṭāḥ
Instrumentalśiveṣṭayā śiveṣṭābhyām śiveṣṭābhiḥ
Dativeśiveṣṭāyai śiveṣṭābhyām śiveṣṭābhyaḥ
Ablativeśiveṣṭāyāḥ śiveṣṭābhyām śiveṣṭābhyaḥ
Genitiveśiveṣṭāyāḥ śiveṣṭayoḥ śiveṣṭānām
Locativeśiveṣṭāyām śiveṣṭayoḥ śiveṣṭāsu

Adverb -śiveṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria