Declension table of ?śivaśrī

Deva

MasculineSingularDualPlural
Nominativeśivaśrīḥ śivaśriyau śivaśriyaḥ
Vocativeśivaśrīḥ śivaśriyau śivaśriyaḥ
Accusativeśivaśriyam śivaśriyau śivaśriyaḥ
Instrumentalśivaśriyā śivaśrībhyām śivaśrībhiḥ
Dativeśivaśriye śivaśrībhyām śivaśrībhyaḥ
Ablativeśivaśriyaḥ śivaśrībhyām śivaśrībhyaḥ
Genitiveśivaśriyaḥ śivaśriyoḥ śivaśriyām
Locativeśivaśriyi śivaśriyoḥ śivaśrīṣu

Compound śivaśrī -

Adverb -śivaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria