Declension table of ?śivaśikhariṇīstuti

Deva

FeminineSingularDualPlural
Nominativeśivaśikhariṇīstutiḥ śivaśikhariṇīstutī śivaśikhariṇīstutayaḥ
Vocativeśivaśikhariṇīstute śivaśikhariṇīstutī śivaśikhariṇīstutayaḥ
Accusativeśivaśikhariṇīstutim śivaśikhariṇīstutī śivaśikhariṇīstutīḥ
Instrumentalśivaśikhariṇīstutyā śivaśikhariṇīstutibhyām śivaśikhariṇīstutibhiḥ
Dativeśivaśikhariṇīstutyai śivaśikhariṇīstutaye śivaśikhariṇīstutibhyām śivaśikhariṇīstutibhyaḥ
Ablativeśivaśikhariṇīstutyāḥ śivaśikhariṇīstuteḥ śivaśikhariṇīstutibhyām śivaśikhariṇīstutibhyaḥ
Genitiveśivaśikhariṇīstutyāḥ śivaśikhariṇīstuteḥ śivaśikhariṇīstutyoḥ śivaśikhariṇīstutīnām
Locativeśivaśikhariṇīstutyām śivaśikhariṇīstutau śivaśikhariṇīstutyoḥ śivaśikhariṇīstutiṣu

Compound śivaśikhariṇīstuti -

Adverb -śivaśikhariṇīstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria