Declension table of ?śivaśaktimayī

Deva

FeminineSingularDualPlural
Nominativeśivaśaktimayī śivaśaktimayyau śivaśaktimayyaḥ
Vocativeśivaśaktimayi śivaśaktimayyau śivaśaktimayyaḥ
Accusativeśivaśaktimayīm śivaśaktimayyau śivaśaktimayīḥ
Instrumentalśivaśaktimayyā śivaśaktimayībhyām śivaśaktimayībhiḥ
Dativeśivaśaktimayyai śivaśaktimayībhyām śivaśaktimayībhyaḥ
Ablativeśivaśaktimayyāḥ śivaśaktimayībhyām śivaśaktimayībhyaḥ
Genitiveśivaśaktimayyāḥ śivaśaktimayyoḥ śivaśaktimayīnām
Locativeśivaśaktimayyām śivaśaktimayyoḥ śivaśaktimayīṣu

Compound śivaśaktimayi - śivaśaktimayī -

Adverb -śivaśaktimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria