Declension table of ?śivaśaktimaya

Deva

NeuterSingularDualPlural
Nominativeśivaśaktimayam śivaśaktimaye śivaśaktimayāni
Vocativeśivaśaktimaya śivaśaktimaye śivaśaktimayāni
Accusativeśivaśaktimayam śivaśaktimaye śivaśaktimayāni
Instrumentalśivaśaktimayena śivaśaktimayābhyām śivaśaktimayaiḥ
Dativeśivaśaktimayāya śivaśaktimayābhyām śivaśaktimayebhyaḥ
Ablativeśivaśaktimayāt śivaśaktimayābhyām śivaśaktimayebhyaḥ
Genitiveśivaśaktimayasya śivaśaktimayayoḥ śivaśaktimayānām
Locativeśivaśaktimaye śivaśaktimayayoḥ śivaśaktimayeṣu

Compound śivaśaktimaya -

Adverb -śivaśaktimayam -śivaśaktimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria