Declension table of ?śivaśaktimaya

Deva

MasculineSingularDualPlural
Nominativeśivaśaktimayaḥ śivaśaktimayau śivaśaktimayāḥ
Vocativeśivaśaktimaya śivaśaktimayau śivaśaktimayāḥ
Accusativeśivaśaktimayam śivaśaktimayau śivaśaktimayān
Instrumentalśivaśaktimayena śivaśaktimayābhyām śivaśaktimayaiḥ śivaśaktimayebhiḥ
Dativeśivaśaktimayāya śivaśaktimayābhyām śivaśaktimayebhyaḥ
Ablativeśivaśaktimayāt śivaśaktimayābhyām śivaśaktimayebhyaḥ
Genitiveśivaśaktimayasya śivaśaktimayayoḥ śivaśaktimayānām
Locativeśivaśaktimaye śivaśaktimayayoḥ śivaśaktimayeṣu

Compound śivaśaktimaya -

Adverb -śivaśaktimayam -śivaśaktimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria