Declension table of ?śivaśabdakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśivaśabdakhaṇḍaḥ śivaśabdakhaṇḍau śivaśabdakhaṇḍāḥ
Vocativeśivaśabdakhaṇḍa śivaśabdakhaṇḍau śivaśabdakhaṇḍāḥ
Accusativeśivaśabdakhaṇḍam śivaśabdakhaṇḍau śivaśabdakhaṇḍān
Instrumentalśivaśabdakhaṇḍena śivaśabdakhaṇḍābhyām śivaśabdakhaṇḍaiḥ śivaśabdakhaṇḍebhiḥ
Dativeśivaśabdakhaṇḍāya śivaśabdakhaṇḍābhyām śivaśabdakhaṇḍebhyaḥ
Ablativeśivaśabdakhaṇḍāt śivaśabdakhaṇḍābhyām śivaśabdakhaṇḍebhyaḥ
Genitiveśivaśabdakhaṇḍasya śivaśabdakhaṇḍayoḥ śivaśabdakhaṇḍānām
Locativeśivaśabdakhaṇḍe śivaśabdakhaṇḍayoḥ śivaśabdakhaṇḍeṣu

Compound śivaśabdakhaṇḍa -

Adverb -śivaśabdakhaṇḍam -śivaśabdakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria