Declension table of ?śivaśāstra

Deva

NeuterSingularDualPlural
Nominativeśivaśāstram śivaśāstre śivaśāstrāṇi
Vocativeśivaśāstra śivaśāstre śivaśāstrāṇi
Accusativeśivaśāstram śivaśāstre śivaśāstrāṇi
Instrumentalśivaśāstreṇa śivaśāstrābhyām śivaśāstraiḥ
Dativeśivaśāstrāya śivaśāstrābhyām śivaśāstrebhyaḥ
Ablativeśivaśāstrāt śivaśāstrābhyām śivaśāstrebhyaḥ
Genitiveśivaśāstrasya śivaśāstrayoḥ śivaśāstrāṇām
Locativeśivaśāstre śivaśāstrayoḥ śivaśāstreṣu

Compound śivaśāstra -

Adverb -śivaśāstram -śivaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria