Declension table of ?śivaśaṅkaragītā

Deva

FeminineSingularDualPlural
Nominativeśivaśaṅkaragītā śivaśaṅkaragīte śivaśaṅkaragītāḥ
Vocativeśivaśaṅkaragīte śivaśaṅkaragīte śivaśaṅkaragītāḥ
Accusativeśivaśaṅkaragītām śivaśaṅkaragīte śivaśaṅkaragītāḥ
Instrumentalśivaśaṅkaragītayā śivaśaṅkaragītābhyām śivaśaṅkaragītābhiḥ
Dativeśivaśaṅkaragītāyai śivaśaṅkaragītābhyām śivaśaṅkaragītābhyaḥ
Ablativeśivaśaṅkaragītāyāḥ śivaśaṅkaragītābhyām śivaśaṅkaragītābhyaḥ
Genitiveśivaśaṅkaragītāyāḥ śivaśaṅkaragītayoḥ śivaśaṅkaragītānām
Locativeśivaśaṅkaragītāyām śivaśaṅkaragītayoḥ śivaśaṅkaragītāsu

Adverb -śivaśaṅkaragītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria