Declension table of ?śivayogin

Deva

MasculineSingularDualPlural
Nominativeśivayogī śivayoginau śivayoginaḥ
Vocativeśivayogin śivayoginau śivayoginaḥ
Accusativeśivayoginam śivayoginau śivayoginaḥ
Instrumentalśivayoginā śivayogibhyām śivayogibhiḥ
Dativeśivayogine śivayogibhyām śivayogibhyaḥ
Ablativeśivayoginaḥ śivayogibhyām śivayogibhyaḥ
Genitiveśivayoginaḥ śivayoginoḥ śivayoginām
Locativeśivayogini śivayoginoḥ śivayogiṣu

Compound śivayogi -

Adverb -śivayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria