Declension table of ?śivayogibhikṣu

Deva

MasculineSingularDualPlural
Nominativeśivayogibhikṣuḥ śivayogibhikṣū śivayogibhikṣavaḥ
Vocativeśivayogibhikṣo śivayogibhikṣū śivayogibhikṣavaḥ
Accusativeśivayogibhikṣum śivayogibhikṣū śivayogibhikṣūn
Instrumentalśivayogibhikṣuṇā śivayogibhikṣubhyām śivayogibhikṣubhiḥ
Dativeśivayogibhikṣave śivayogibhikṣubhyām śivayogibhikṣubhyaḥ
Ablativeśivayogibhikṣoḥ śivayogibhikṣubhyām śivayogibhikṣubhyaḥ
Genitiveśivayogibhikṣoḥ śivayogibhikṣvoḥ śivayogibhikṣūṇām
Locativeśivayogibhikṣau śivayogibhikṣvoḥ śivayogibhikṣuṣu

Compound śivayogibhikṣu -

Adverb -śivayogibhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria