Declension table of ?śivavivāhaprayoga

Deva

MasculineSingularDualPlural
Nominativeśivavivāhaprayogaḥ śivavivāhaprayogau śivavivāhaprayogāḥ
Vocativeśivavivāhaprayoga śivavivāhaprayogau śivavivāhaprayogāḥ
Accusativeśivavivāhaprayogam śivavivāhaprayogau śivavivāhaprayogān
Instrumentalśivavivāhaprayogeṇa śivavivāhaprayogābhyām śivavivāhaprayogaiḥ śivavivāhaprayogebhiḥ
Dativeśivavivāhaprayogāya śivavivāhaprayogābhyām śivavivāhaprayogebhyaḥ
Ablativeśivavivāhaprayogāt śivavivāhaprayogābhyām śivavivāhaprayogebhyaḥ
Genitiveśivavivāhaprayogasya śivavivāhaprayogayoḥ śivavivāhaprayogāṇām
Locativeśivavivāhaprayoge śivavivāhaprayogayoḥ śivavivāhaprayogeṣu

Compound śivavivāhaprayoga -

Adverb -śivavivāhaprayogam -śivavivāhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria