Declension table of ?śivavipra

Deva

MasculineSingularDualPlural
Nominativeśivavipraḥ śivaviprau śivaviprāḥ
Vocativeśivavipra śivaviprau śivaviprāḥ
Accusativeśivavipram śivaviprau śivaviprān
Instrumentalśivavipreṇa śivaviprābhyām śivavipraiḥ śivaviprebhiḥ
Dativeśivaviprāya śivaviprābhyām śivaviprebhyaḥ
Ablativeśivaviprāt śivaviprābhyām śivaviprebhyaḥ
Genitiveśivaviprasya śivaviprayoḥ śivaviprāṇām
Locativeśivavipre śivaviprayoḥ śivavipreṣu

Compound śivavipra -

Adverb -śivavipram -śivaviprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria