Declension table of ?śivavilāsacampū

Deva

FeminineSingularDualPlural
Nominativeśivavilāsacampūḥ śivavilāsacampuvau śivavilāsacampuvaḥ
Vocativeśivavilāsacampūḥ śivavilāsacampu śivavilāsacampuvau śivavilāsacampuvaḥ
Accusativeśivavilāsacampuvam śivavilāsacampuvau śivavilāsacampuvaḥ
Instrumentalśivavilāsacampuvā śivavilāsacampūbhyām śivavilāsacampūbhiḥ
Dativeśivavilāsacampuvai śivavilāsacampuve śivavilāsacampūbhyām śivavilāsacampūbhyaḥ
Ablativeśivavilāsacampuvāḥ śivavilāsacampuvaḥ śivavilāsacampūbhyām śivavilāsacampūbhyaḥ
Genitiveśivavilāsacampuvāḥ śivavilāsacampuvaḥ śivavilāsacampuvoḥ śivavilāsacampūnām śivavilāsacampuvām
Locativeśivavilāsacampuvi śivavilāsacampuvām śivavilāsacampuvoḥ śivavilāsacampūṣu

Compound śivavilāsacampū -

Adverb -śivavilāsacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria