Declension table of ?śivavarman

Deva

MasculineSingularDualPlural
Nominativeśivavarmā śivavarmāṇau śivavarmāṇaḥ
Vocativeśivavarman śivavarmāṇau śivavarmāṇaḥ
Accusativeśivavarmāṇam śivavarmāṇau śivavarmaṇaḥ
Instrumentalśivavarmaṇā śivavarmabhyām śivavarmabhiḥ
Dativeśivavarmaṇe śivavarmabhyām śivavarmabhyaḥ
Ablativeśivavarmaṇaḥ śivavarmabhyām śivavarmabhyaḥ
Genitiveśivavarmaṇaḥ śivavarmaṇoḥ śivavarmaṇām
Locativeśivavarmaṇi śivavarmaṇoḥ śivavarmasu

Compound śivavarma -

Adverb -śivavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria