Declension table of ?śivavallikā

Deva

FeminineSingularDualPlural
Nominativeśivavallikā śivavallike śivavallikāḥ
Vocativeśivavallike śivavallike śivavallikāḥ
Accusativeśivavallikām śivavallike śivavallikāḥ
Instrumentalśivavallikayā śivavallikābhyām śivavallikābhiḥ
Dativeśivavallikāyai śivavallikābhyām śivavallikābhyaḥ
Ablativeśivavallikāyāḥ śivavallikābhyām śivavallikābhyaḥ
Genitiveśivavallikāyāḥ śivavallikayoḥ śivavallikānām
Locativeśivavallikāyām śivavallikayoḥ śivavallikāsu

Adverb -śivavallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria