Declension table of śivavallabha

Deva

NeuterSingularDualPlural
Nominativeśivavallabham śivavallabhe śivavallabhāni
Vocativeśivavallabha śivavallabhe śivavallabhāni
Accusativeśivavallabham śivavallabhe śivavallabhāni
Instrumentalśivavallabhena śivavallabhābhyām śivavallabhaiḥ
Dativeśivavallabhāya śivavallabhābhyām śivavallabhebhyaḥ
Ablativeśivavallabhāt śivavallabhābhyām śivavallabhebhyaḥ
Genitiveśivavallabhasya śivavallabhayoḥ śivavallabhānām
Locativeśivavallabhe śivavallabhayoḥ śivavallabheṣu

Compound śivavallabha -

Adverb -śivavallabham -śivavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria