Declension table of śivavallabha

Deva

MasculineSingularDualPlural
Nominativeśivavallabhaḥ śivavallabhau śivavallabhāḥ
Vocativeśivavallabha śivavallabhau śivavallabhāḥ
Accusativeśivavallabham śivavallabhau śivavallabhān
Instrumentalśivavallabhena śivavallabhābhyām śivavallabhaiḥ śivavallabhebhiḥ
Dativeśivavallabhāya śivavallabhābhyām śivavallabhebhyaḥ
Ablativeśivavallabhāt śivavallabhābhyām śivavallabhebhyaḥ
Genitiveśivavallabhasya śivavallabhayoḥ śivavallabhānām
Locativeśivavallabhe śivavallabhayoḥ śivavallabheṣu

Compound śivavallabha -

Adverb -śivavallabham -śivavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria