Declension table of ?śivavāhana

Deva

MasculineSingularDualPlural
Nominativeśivavāhanaḥ śivavāhanau śivavāhanāḥ
Vocativeśivavāhana śivavāhanau śivavāhanāḥ
Accusativeśivavāhanam śivavāhanau śivavāhanān
Instrumentalśivavāhanena śivavāhanābhyām śivavāhanaiḥ śivavāhanebhiḥ
Dativeśivavāhanāya śivavāhanābhyām śivavāhanebhyaḥ
Ablativeśivavāhanāt śivavāhanābhyām śivavāhanebhyaḥ
Genitiveśivavāhanasya śivavāhanayoḥ śivavāhanānām
Locativeśivavāhane śivavāhanayoḥ śivavāhaneṣu

Compound śivavāhana -

Adverb -śivavāhanam -śivavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria