Declension table of ?śivatattvopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśivatattvopaniṣat śivatattvopaniṣadau śivatattvopaniṣadaḥ
Vocativeśivatattvopaniṣat śivatattvopaniṣadau śivatattvopaniṣadaḥ
Accusativeśivatattvopaniṣadam śivatattvopaniṣadau śivatattvopaniṣadaḥ
Instrumentalśivatattvopaniṣadā śivatattvopaniṣadbhyām śivatattvopaniṣadbhiḥ
Dativeśivatattvopaniṣade śivatattvopaniṣadbhyām śivatattvopaniṣadbhyaḥ
Ablativeśivatattvopaniṣadaḥ śivatattvopaniṣadbhyām śivatattvopaniṣadbhyaḥ
Genitiveśivatattvopaniṣadaḥ śivatattvopaniṣadoḥ śivatattvopaniṣadām
Locativeśivatattvopaniṣadi śivatattvopaniṣadoḥ śivatattvopaniṣatsu

Compound śivatattvopaniṣat -

Adverb -śivatattvopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria