Declension table of ?śivatattvaviveka

Deva

MasculineSingularDualPlural
Nominativeśivatattvavivekaḥ śivatattvavivekau śivatattvavivekāḥ
Vocativeśivatattvaviveka śivatattvavivekau śivatattvavivekāḥ
Accusativeśivatattvavivekam śivatattvavivekau śivatattvavivekān
Instrumentalśivatattvavivekena śivatattvavivekābhyām śivatattvavivekaiḥ śivatattvavivekebhiḥ
Dativeśivatattvavivekāya śivatattvavivekābhyām śivatattvavivekebhyaḥ
Ablativeśivatattvavivekāt śivatattvavivekābhyām śivatattvavivekebhyaḥ
Genitiveśivatattvavivekasya śivatattvavivekayoḥ śivatattvavivekānām
Locativeśivatattvaviveke śivatattvavivekayoḥ śivatattvavivekeṣu

Compound śivatattvaviveka -

Adverb -śivatattvavivekam -śivatattvavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria