Declension table of ?śivatattvasudhānidhi

Deva

MasculineSingularDualPlural
Nominativeśivatattvasudhānidhiḥ śivatattvasudhānidhī śivatattvasudhānidhayaḥ
Vocativeśivatattvasudhānidhe śivatattvasudhānidhī śivatattvasudhānidhayaḥ
Accusativeśivatattvasudhānidhim śivatattvasudhānidhī śivatattvasudhānidhīn
Instrumentalśivatattvasudhānidhinā śivatattvasudhānidhibhyām śivatattvasudhānidhibhiḥ
Dativeśivatattvasudhānidhaye śivatattvasudhānidhibhyām śivatattvasudhānidhibhyaḥ
Ablativeśivatattvasudhānidheḥ śivatattvasudhānidhibhyām śivatattvasudhānidhibhyaḥ
Genitiveśivatattvasudhānidheḥ śivatattvasudhānidhyoḥ śivatattvasudhānidhīnām
Locativeśivatattvasudhānidhau śivatattvasudhānidhyoḥ śivatattvasudhānidhiṣu

Compound śivatattvasudhānidhi -

Adverb -śivatattvasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria