Declension table of ?śivatattvaratnakalikā

Deva

FeminineSingularDualPlural
Nominativeśivatattvaratnakalikā śivatattvaratnakalike śivatattvaratnakalikāḥ
Vocativeśivatattvaratnakalike śivatattvaratnakalike śivatattvaratnakalikāḥ
Accusativeśivatattvaratnakalikām śivatattvaratnakalike śivatattvaratnakalikāḥ
Instrumentalśivatattvaratnakalikayā śivatattvaratnakalikābhyām śivatattvaratnakalikābhiḥ
Dativeśivatattvaratnakalikāyai śivatattvaratnakalikābhyām śivatattvaratnakalikābhyaḥ
Ablativeśivatattvaratnakalikāyāḥ śivatattvaratnakalikābhyām śivatattvaratnakalikābhyaḥ
Genitiveśivatattvaratnakalikāyāḥ śivatattvaratnakalikayoḥ śivatattvaratnakalikānām
Locativeśivatattvaratnakalikāyām śivatattvaratnakalikayoḥ śivatattvaratnakalikāsu

Adverb -śivatattvaratnakalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria