Declension table of ?śivatattvaratnākara

Deva

MasculineSingularDualPlural
Nominativeśivatattvaratnākaraḥ śivatattvaratnākarau śivatattvaratnākarāḥ
Vocativeśivatattvaratnākara śivatattvaratnākarau śivatattvaratnākarāḥ
Accusativeśivatattvaratnākaram śivatattvaratnākarau śivatattvaratnākarān
Instrumentalśivatattvaratnākareṇa śivatattvaratnākarābhyām śivatattvaratnākaraiḥ śivatattvaratnākarebhiḥ
Dativeśivatattvaratnākarāya śivatattvaratnākarābhyām śivatattvaratnākarebhyaḥ
Ablativeśivatattvaratnākarāt śivatattvaratnākarābhyām śivatattvaratnākarebhyaḥ
Genitiveśivatattvaratnākarasya śivatattvaratnākarayoḥ śivatattvaratnākarāṇām
Locativeśivatattvaratnākare śivatattvaratnākarayoḥ śivatattvaratnākareṣu

Compound śivatattvaratnākara -

Adverb -śivatattvaratnākaram -śivatattvaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria